trivrit :

Definition
Latin name: Operculina turpethum.
Operculina = Possibly means lid; the seed pod has a lid-like top
turpethum = tirbid a cathartic
Synonyms
Synonyms in Ayurveda: trivrit, trivrut, kumbha, (nishotha-hindi); red = kalindi, triputa, tamrapushpika, kasanashika, recani, rasayani, koshaphala; black - shyam, trivrut, malavika, shyama, keshadhiphala, kalakeshi, kutharanaMadanapaalanigandu the synonyms are:
त्रिव्र्त् त्रिभण्डा त्रिव्र्ता कुम्भः कुटरणाऽहनी।
सर्वानुभूतिस्तिपूटा श्यामा कोशफ़ला तथा॥
The Bhavaprakasha has following explanation of synonyms:
श्वेत त्रिव्र्त् त्रिभण्डी स्यात्। त्रिव्र्ता त्रिपुटाऽपि च।
सर्वानुभुतिः सरको निशोथो रेचनीति च।
त्रिव्र्च्छ्यमार्ध्वचन्द्रा च पाकिन्दि च् सुषेणिका॥
Rajanigandu explains synonyms of Trivrt as following,
उक्ता त्रिव्र्न्माकविका मसूरा श्यामार्ध्वचन्द्रा विदका सुषेणी ।
काकिन्दिका सैव तु काकमेषी काकी त्रिवेलाऽवनिचन्द्रसंज्ञा॥
रक्तान्यपि च काकिन्दी त्रिपुटा ताम्रपुष्पिका ।
कुलवर्णा मसूरा चाऽण्यम्र्ता काकनाशिका ॥
The author of the text book Niganadu aadarsha explains the meaning of synonyms as follows..
निक्तयः -
• सर्वानुभूति - सर्वां अनुभुतयो अस्यां इति। सर्वैः अनुभुतये इति वा।
The one in which all types of feelings are present. Which means everyone uses it.
• सरका - सरति सारयति इति वा। सु ग्तौ विरेचनीयत्वात्।
It is saraka since it’s a drug used for virechana.
• त्रेपुटा - त्रयः पुटा अस्या अस्तीति त्रिपुटा।
That which has three pudas
• त्रेव्र्ता -त्रीभिः अवयवैः व्र्ता वा इति त्रिव्र्ता।
त्रीभिः वर्तते वर्त्यते इति वा। त्रीनवयवान् व्र्णोति इत वा।
Since it forms a three time twist
• त्रिभण्डी - त्रीन् दोषान् भण्ड्ते भण्ड्य्ते इति वा। उपाध्यते
इत्यर्थः।
Since it has got the power to eleminate all three dosas.
• रोचनी रेचनी - रोचते इति। रेचनी इति पाठे रिचिर्विरेचने रोचयति रूचिकर्त्रि विरेचयति इति वा।
Since it causes virechana in everyone.
• श्यामा - श्यायते इति श्यामा।
That which is blackish in colour
• पालिन्दी - पालिनी - पालयतिऽति पालिनी। पाल रक्षणे।
That which saves from pitta jwara
• सुषेणिका - सुषिणोति इति। सुष्टु सेनया याति इति वा।
That which uses its gunas “sena” and defends the body
• काला - कालयति इति।
• मसुरविदका - मसुरवत् विदकं अस्याः अस्ति इति।
Since its seeds resembles that of Masoora
• अर्धचन्द्रा - एतत् विदकस्य अर्धचन्द्रकरित्वात्।
Since the centre of two petals are semilunar in appearance.
• कालमेषिका - कालं मेष्ति इति। मिष् सर्पाध्याम्।
Since it has high power or Viraechana, it defends against Yamadeva.
रक्तत्रिव्र्त् - कालिन्दी त्रिपुटा।
श्वेतत्रिव्र्त् - त्रिभन्डी सरका सर्वानुभुति त्रिपुटा।
क्र्ष्णत्रिव्र्त् -कालमेषी सुषेणा माकविका।
- » Classification and names of trivrit
- » Synonyms and definitions of trivrit
- » Drug Properties of trivrit
- » Chemical Constituents of trivrit
- » Standardization of trivrit
- » Parts used and Dosage of trivrit
- » Morphology and Histology of trivrit
- » Distribution and Conservation of trivrit
- » Cultivation of trivrit
- » trivrit in the market
- » Medicinal Uses of trivrit
- » Researches and clinical trails of trivrit
- » trivrit in other sytems of medicine
- » Ayurvedic formulations with trivrit
- » Images of trivrit


