Make an online Consultation »  
Synonyms of trivrit - Ipomoea turpethum Linn., Operculina ipomoea ..

trivrit :

Trivrit: Operculina turpethum Linn - Flower with fruit

Definition

Latin name: Operculina turpethum. 

Operculina = Possibly means lid; the seed pod has a lid-like top

turpethum = tirbid a cathartic

Synonyms

Synonyms in Ayurveda: trivrit, trivrut, kumbha, (nishotha-hindi); red = kalindi, triputa, tamrapushpika, kasanashika, recani, rasayani, koshaphala; black - shyam, trivrut, malavika, shyama, keshadhiphala, kalakeshi, kutharana


Madanapaalanigandu the synonyms are:

त्रिव्र्त्   त्रिभण्डा   त्रिव्र्ता   कुम्भः   कुटरणाऽहनी।
सर्वानुभूतिस्तिपूटा    श्यामा    कोशफ़ला    तथा॥



The Bhavaprakasha has following explanation of synonyms:

श्वेत त्रिव्र्त् त्रिभण्डी स्यात्। त्रिव्र्ता त्रिपुटाऽपि च।
  सर्वानुभुतिः   सरको   निशोथो   रेचनीति   च।
त्रिव्र्च्छ्यमार्ध्वचन्द्रा च पाकिन्दि च् सुषेणिका॥



Rajanigandu explains synonyms of Trivrt as following,

उक्ता त्रिव्र्न्माकविका मसूरा श्यामार्ध्वचन्द्रा विदका सुषेणी ।
काकिन्दिका सैव तु काकमेषी काकी त्रिवेलाऽवनिचन्द्रसंज्ञा॥
रक्तान्यपि  च  काकिन्दी  त्रिपुटा  ताम्रपुष्पिका  । 
कुलवर्णा  मसूरा  चाऽण्यम्र्ता  काकनाशिका ॥






The author of the text book Niganadu aadarsha explains the meaning of synonyms as follows..

निक्तयः -
सर्वानुभूति  - सर्वां अनुभुतयो अस्यां इति। सर्वैः अनुभुतये इति वा।
The one in which all types of feelings are present. Which means everyone uses it.


सरका - सरति सारयति इति वा। सु ग्तौ विरेचनीयत्वात्।
It is saraka since it’s a drug used for virechana.


त्रेपुटा - त्रयः पुटा अस्या अस्तीति त्रिपुटा।
That which has three pudas


त्रेव्र्ता -त्रीभिः अवयवैः व्र्ता वा इति त्रिव्र्ता।
          त्रीभिः वर्तते वर्त्यते इति वा। त्रीनवयवान् व्र्णोति इत वा।
Since it forms a three time twist


त्रिभण्डी - त्रीन् दोषान् भण्ड्ते भण्ड्य्ते इति वा। उपाध्यते 
                    इत्यर्थः।
Since it has got the power to eleminate all  three dosas.


रोचनी रेचनी - रोचते इति। रेचनी इति पाठे रिचिर्विरेचने रोचयति रूचिकर्त्रि विरेचयति इति वा।
Since it causes virechana in everyone.




श्यामा - श्यायते इति श्यामा।
That which is blackish in colour


पालिन्दी - पालिनी - पालयतिऽति पालिनी। पाल रक्षणे।
That which saves from pitta jwara


सुषेणिका - सुषिणोति इति। सुष्टु सेनया याति इति वा।
That which uses its gunas “sena” and defends the body


काला - कालयति इति।


मसुरविदका - मसुरवत् विदकं अस्याः अस्ति इति।
Since its seeds resembles that of Masoora


अर्धचन्द्रा - एतत् विदकस्य अर्धचन्द्रकरित्वात्।
Since the centre of two petals are semilunar in appearance.


कालमेषिका - कालं मेष्ति इति।  मिष् सर्पाध्याम्।
Since it has high power or Viraechana, it defends against Yamadeva.


रक्तत्रिव्र्त् - कालिन्दी त्रिपुटा।
श्वेतत्रिव्र्त् - त्रिभन्डी सरका सर्वानुभुति त्रिपुटा।
क्र्ष्णत्रिव्र्त् -कालमेषी सुषेणा माकविका।

Share on Facebook   Share on Twitter  

Kotakkal Ayurveda - Mother land of modern ayurveda