Make an online Consultation »  
Synonyms of musta - Cyperus rotundus Linn.

musta :

musta : Cyperus rotundus Linn.

Definition

मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकम् | 
कुरुविन्दश्च संख्यातोऽपरः क्रोडकसेरुकः | 
भद्रमुस्तञ्च गुन्द्रा च तथा नागरमुस्तकः ||७७|| 
मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनम् | 
कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तुहृत् ||७८|| 
अनूपदेशे यज्जातं मुस्तकं तत्प्रशस्यते | 
तत्रापि मुनिभिः प्रोक्तं वरं नागरमुस्तकम् ||७९|| 


Synonyms

Synonyms in Ayurveda: mustak, jalada, nagarmusta, ghan, shishira, bhadra, gudagranthi, sugandhi, hima, balahak, varid, gundra,bhadramusta, kurubilva, ambuda

मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकम् | 
कुरुविन्दश्च संख्यातोऽपरः क्रोडकसेरुकः | 
भद्रमुस्तञ्च गुन्द्रा च तथा नागरमुस्तकः ||७७|| 

Share on Facebook   Share on Twitter  

Kotakkal Ayurveda - Mother land of modern ayurveda