musta :

Definition
मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकम् |
कुरुविन्दश्च संख्यातोऽपरः क्रोडकसेरुकः |
भद्रमुस्तञ्च गुन्द्रा च तथा नागरमुस्तकः ||७७||
मुस्तं कटु हिमं ग्राहि तिक्तं दीपनपाचनम् |
कषायं कफपित्तास्रतृड्ज्वरारुचिजन्तुहृत् ||७८||
अनूपदेशे यज्जातं मुस्तकं तत्प्रशस्यते |
तत्रापि मुनिभिः प्रोक्तं वरं नागरमुस्तकम् ||७९||
Synonyms
Synonyms in Ayurveda: mustak, jalada, nagarmusta, ghan, shishira, bhadra, gudagranthi, sugandhi, hima, balahak, varid, gundra,bhadramusta, kurubilva, ambudaमुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकम् |
कुरुविन्दश्च संख्यातोऽपरः क्रोडकसेरुकः |
भद्रमुस्तञ्च गुन्द्रा च तथा नागरमुस्तकः ||७७||
- » Classification and names of musta
- » Synonyms and definitions of musta
- » Drug Properties of musta
- » Chemical Constituents of musta
- » Standardization of musta
- » Parts used and Dosage of musta
- » Morphology and Histology of musta
- » Distribution and Conservation of musta
- » Cultivation of musta
- » musta in the market
- » Medicinal Uses of musta
- » Researches and clinical trails of musta
- » musta in other sytems of medicine
- » Ayurvedic formulations with musta
- » Images of musta


