Make an online Consultation »  
Synonyms of jivaka - Malaxis acuminata D.Don, Microstylis wallich..

jivaka :

jivaka  : Malaxis acuminata D.Don, Microstylis wallichii Lindl.

Definition

जीवकर्षभकौ ज्ञेयौ हिमाद्रिशिखरोद्भवौ | 
रसोनकन्दवत्कन्दौ निःसारौ सूक्ष्मपत्रकौ | 
जीवकः कूर्चकाकार ऋषभो वृषशृङ्गवत् ||१०९|| 
जीवको मधुरः शृङ्गो ह्नस्वाङ्गः कूर्चशीर्षकः | 
ऋषभो वृषभो धीरो विषाणी द्राक्ष इत्यपि | 
जीवकर्षभकौ बल्यौ शीतौ शुक्रकफप्रदौ | 
मधुरौ पित्तदाहास्रकार्श्यवातक्षयापहौ ||११०|| 


Synonyms

Synonyms in Ayurveda: jivaka

-The generic name Malaxis, established by Olof Swartz in 1788, is a Greek word meaning softening and refers to the soft texture of its leaves

Share on Facebook   Share on Twitter  

Kotakkal Ayurveda - Mother land of modern ayurveda