- शुक्रमार्ग रक्तं
- शुक्रमिश्रं मूत्र
- शुक्रविष
- शुक्रशोधन
- शुक्राभं मूत्र
- शुक्लं
- शुक्ल वर्ग
- शुक्ल वर्ण
- शुक्ल वस्त्र
- शुक्लदर्शनं
- शुक्लमाल्य इच्छा
- शुक्लसिराराजी
- शुक्लाम्बर इच्छा
- शुचि
- शुचि द्वेष
- शुचौ अपि अशुचि दर्शनं
- शुद्धावर्त
- शुभ
- शुभः
- शुभगन्ध
- शुभवर्ण
- शुलोपेतं पुरीषप्रवर्तनं
- शुल्बनिभं
- शुल्व
- शुष्क
- शुष्कच्छर्दि
- शुष्कच्छवि
- शुष्कभिन्नं अनियत पुरीष प्रवर्तनं
- शुष्कभिन्नम् अन्तरान्तरा पुरीष प्रवर्तन
- शुष्कान्न उपाचरेत
- शूक धान्य
- शूक धान्य
- शूकपुर्णाभं इव अक्षि
- शूकपूर्णता मुखं
- शूकपूर्णाभ नासिका
- शूकप्रवर्धनं
- शूकैः आकीर्णं इव
- शूकै आचितं इव
- शून
- शूनता
- शून्यः
- शून्य इच्छा
- शून्यत शिरसः
- शून्यता
- शून्यता द्रवण
- शून्यभाव
- शून्यायतनसेवी
- शूर्प
- शूल
- शूलप्रशमन
- शूलाढ्यं पुरीषप्रवर्तनं
- शृंग
- शृंगार इच्छा
- शैत्यं
- शैथिल्यं
- शैथिल्य पुरीष
- शैथिल्य लिङ्ग
- शैल इच्छा
- शोक
- शोकः
- शोक क्लिष्ट मनः
- शोणम
- शोणित
- शोणित पूर्णता
- शोणितगन्ध
- शोणितदुष्टि
- शोणितप्रभा ओष्ठ
- शोणितष्ठीव मुखं
- शोणितसंघातं भिनत्ति
- शोणितस्थापन
- शोणितागमनमुर्ध्वमधश्च
- शोथ
- शोथहर
- शोधन
- शोधनं
- शोफ
- शोष
- शौक्ल्यं
- शौच
- शौर्य
- श्मशान
- श्मशान इच्छा
- श्यामवर्ण
- श्याव
- श्यावाननः
- श्यावारुणं
- श्रद्धा
- श्रम
- श्रमश्वास
- श्रमहर
- श्रवक्
- श्रवण अवरोध
- श्रवण उपघात
- श्रवण उपरोध
- श्रवण विभ्रम
- श्रीमत्
- श्रुतस्वप्न
- श्रुतिजाड्यं
- श्रुतिविनाश
- श्रुतिहीन
- श्रॄङ्गीविषं
- श्रोणि
- श्रोत्र
- श्रोत्र क्षय
- श्रोत्र दौर्बल्यं
- श्लक्ष्ण
- श्लथं
- श्लथ सन्धिता
- श्लथलता
- श्लथाङ्गता
- श्लथेन्द्रिय
- श्लिष्ट्टं
- श्लेषक कफ
- श्लेष्म छर्दि
- श्लेष्मतन्तुगवाक्षितं छर्दि
- श्लेष्मप्रतिपूरण शिरः
- श्लेष्मयुक्तं पुरीषं
- श्लेष्मसंसृष्टं पुरीषं
- श्लेष्मा
- श्लेष्मानुबद्धं बह्वाखुपोतकं छर्दि
- श्लेष्मावृतत्व मुखं
- श्व
- श्वयथु
- श्वास
- श्वास पूतिता
- श्वासहर
- श्वेत
- श्वेत वर्ण
- श्वेताभप्रतिभ दर्शनं
- श्वैत्यं
- षट पदार्थ
- षडङ्गपानीय
- षडूषण
- षडेन्द्रिय प्रसादन
- षड् विरेचनशतानि
- षड् विरेचनाश्रयाः
- षड्शोधन वृक्ष
- षण्ड
- षण्ड
- षण्डता
- षाडव
- षाण्ड्यकर / पुंसत्वोपघाति
- ष्ठीवन
- स वातम् पुरीषप्रवर्तनं
- सकफ कास
- सकफं पुरीषं
- सकफं मूत्रं
- सकफप्राज्यं पुरीषं
- संकोच
- सक्तं वाक्
- सक्तु
- सक्थि
- सक्थ्युत्क्षेपं निगृह्णाति
- संक्रामिक रोग
- सक्रोध दर्शनं
- संक्लेदं गुडवद्गतं
- संक्लेद हृदय
- संक्षय ओज
- संक्षेप
- संक्षोभमनः
- संक्ष्य
- संख्या
- संगीत इच्छा
- संग्रह
- सग्रास
- संघात
- सघोषं छर्दि
- सङ्कुलानि इव दर्शनं
- सङ्गः
- सचन्द्रकं रक्तं
- संचय
- संचारविचारवत् कर्ण
- सजन कण्ठ
- संजृम्भिका
- संज्ञा
- संज्ञा मोहः
- संज्ञादौर्बल्य
- संज्ञानाश
- संज्ञाप्रणाश
- संज्ञामोषण
- संज्ञासंस्तम्भ
- संज्ञासंस्थापन
- संज्ञास्थापन
- संज्ञाहारी
- संडासि
- सततं कास
- सत्कार्यवाद
- सत्त्व
- सत्यबुद्धि
- सत्यवाक्
- सत्व
- सत्व संपत
- सत्वपरिप्लव
- सत्वपातन
- सत्वपातन कोष्ठी
- सदनं
- सदनं मनसः
- संदर्शनं
- संदंश
- संदंशन